攝大毗盧遮那成佛神變加持經入蓮華胎藏海會悲生曼荼攞廣大念誦儀軌供養方便會/卷03

維基文庫,自由的圖書館
卷第二 攝大毗盧遮那成佛神變加持經入蓮華胎藏海會悲生曼荼攞廣大念誦儀軌供養方便會
攝大毘盧遮那成佛神變加持經大悲胎藏轉字輪成三藐三佛陀入八祕密六月成就儀軌卷第三

攝大毘盧遮那成佛神變加持經大悲胎藏轉字輪成三藐三佛陀入八祕密六月成就儀軌卷第三

爾時婆誐鑁 毘盧遮那佛
告持金剛手 佛子志心聽
種子曼荼羅 先觀阿字門
轉生於嚩字 乃至一切字
而成曼荼羅 印契曼荼羅
轉此成幖幟 餘相廣如經
寶冠舉手印 住於字門者
事業速成就

(一七八)曩莫三滿多沒駄喃阿(上短)曩莫三滿多沒馱喃娑(上短)曩莫三滿多嚩日羅(二合)赧嚩(上短)(上)佉誐伽左瑳惹酇吒姹拏荼跢他娜馱跛頗麼婆野囉攞嚩捨灑娑賀乞叉(二合右此一轉皆上聲短呼)

歸命同前

(一七九)阿(引長)(引)(引)(引)佉誐(引)伽左(引)(引)(引)酇吒(引)(引)(引)荼跢(引)(引)(引)馱跛(引)頗麼婆野(引)(引)(引)(引)(引)(引)(引)賀乞叉(二合引右此一轉皆是去聲)

歸命同前

(一八〇)暗(上)(上)鑁劍(上)(上)(上)(上)(上)[示*詹](上)(上)摲鵮(上)[啗-口+申]喃(上)(上)(上)(上)(上)淡布含(二合上)普含(反上)暮含(反上)補含(反上)(上)(上)(上)(上)(上)(上)(上)(上)吃釤(二合其此載第二轉聲)

歸命同前

(一八一)惡(入)(入)(入)脚却虐(入)(入)(入)(入)[口*弱](入)(入)知角(反入)坼角(反入)(入)(入)[口*怛](入)(入)(入)(入)(入)(入)(入)(入)(入)[口*洛](入)[口*落](入)縛鑠(入)(入)(入)(入)吃索(二合此轉皆轉音入聲戴呼之)

(一八二)伊縊塢烏哩里[口*狸]狸曀愛污奧(菩提心真言下同)

(一八三)仰孃拏曩莽(發行真言)[口*昂]穰儜曩忙(補闕真言)唅髯喃南鑁(涅槃真言)噱弱搦諾莫

祕密主當知 從初迦字輪
轉生十二轉 乃至吃叉字
悉成法界體 此等三昧道
若住佛世尊 菩薩救世者
緣覺聲聞說 摧害於諸過
若諸天世人 真言法教道
如是勤勇者 為利眾生故
等正覺真言 言名成立相
如因陀羅宗 諸義利成就
有增加法句 本名行相應
若唵字吽字 及與發磔迦
或頡利媲等 是佛頂名號
若揭[口*栗]佷拏 佉陀耶畔闍
訶娜摩羅也 鉢吒也等類
是奉教使者 諸忿怒真言
若有納摩字 及莎嚩訶字
是修三摩地 寂行者幖相
若有扇多字 尾戍馱字等
當知能滿足 一切所希願
此正覺佛子 救世者真言
若聲聞所說 一一句安布
是中辟支佛 復有少差別
謂三昧分異 淨除於業生

復次祕密主。如來無量百千俱胝那庾多劫。積集修行真實諦語四聖諦四念處四神足十如來力六波羅蜜七菩提寶四梵住十八佛不共法。以要言之。自願智力一切法界加持力。隨順眾生如其種類。開示真言教法。謂a 字門一切諸法本不生故。ka 字門一阿 迦 切諸法離作業故。kha 字門一切諸法等虛佉 空不可得故。ga 字門一切諸法行不可得哦 故。gha 字門一切諸法一合相不可得故。ca 伽 字門一切諸法離一切遷變故。cha 字門遮 車 一切諸法影像不可得故。ja 字門一切諸法惹 生不可得故。jha 字門一切諸法戰敵不可社 得故。ṭa 字門一切諸法慢不可得故。ṭha吒 姹 字門一切諸法長養不可得故。ḍa 字門一拏 切諸法怨對不可得故。ḍha 字門一切諸法荼 執持不可得故。ta 字門一切諸法如如不多可得故。tha 字門一切諸法住處不可得故。他 da 字門一切諸法施不可得故。dha 字門娜 馱 一切諸法法界不可得故。pa 字門一切諸波 法第一義諦不可得故。pha 字門一切諸法頗 不堅如聚沫故。ba 字門一切諸法縛不可麼 得故。bha 字門一切諸法有不可得故。ya 婆 字門一切諸法一切乘不可得故。ra 字野 囉 門一切諸法離一切諸塵故。la 字門一切攞 諸法一切相不可得故。va 字門一切諸法嚩 語言道斷故。śa字門一切諸法本性寂故。捨 ṣa 字門一切諸法性鈍故。sa 字門一切沙 娑 諸法一切諦不可得故。ha 字門一切諸法訶 因不可得故。kṣa 叉(二合)字門一切諸法無有吃 盡故。ṅa ña ṇa na ma 等句。於一切仰 惹 拏 那 麼 三昧自在。速能成辦諸事業義利。得具如來十號。如大日尊而轉法輪。品類相入常照世間。十號具足伽陀曰。

(一八四)薩嚩怛他蘖妬(一)囉賀帝(二)三藐三母馱(三)尾儞也(二合)左囉拏三波曩(四)(上)誐姤[口*路]迦尾(五)婀拏怛囉(二合)補嚕灑娜弭野(六)娑囉體(他以反)舍娑多(七)禰嚩難惹麼弩史野南惹(八)母馱(九)婆誐鑁(十)

爾時大日尊住降伏四魔金剛戲三昧說降伏四魔解脫彼六趣滿足一切智智金剛字句真言曰(普通印)

(一八五)曩莫三滿多沒馱喃阿尾囉吽欠

真言者圓壇 先置於自體
自足而至臍 成大金剛輪
從此而至心 當思惟水輪
水輪上火輪 火輪上風輪
次應念持地 而圖眾形像
廣如世間品 真言修行者
遍斂修多羅

爾時金剛手。昇於大日尊身語意地。法平等觀察彼未來諸眾生。說大真言王羯磨印口授。真言曰。

(一八六)曩莫三滿多沒馱喃(一)阿三麼波多(二合)達磨馱覩(二)誐底孕(二合)誐多南(三)薩嚩他(引)(四)(引)欠暗惡(五)糝索(六)唅鶴(七)[口*藍][口*落](八)鑁嚩(急呼之九)娑嚩(二合)(引十心真言)吽[口*藍][口*落]賀羅(二合)鶴娑嚩(二合)(十一心中心)[口*藍][口*落]娑嚩(二合)(引)(十二)

纔說真言已 一切諸如來
往於十方界 各舒右手臂
摩頂稱善哉 佛子汝今已
超昇大日尊 身語意地行
說此真言王 何以故佛子
毘盧遮那佛 應正等覺者
本坐菩提座 觀十二句法
降伏於四魔 於此法界生
三處流出句 破壞天魔軍
逮得無邊智 自在而說法
汝今亦如是 同於正遍知
為眾所知識 汝問一切智
大日正覺尊 最勝真言行
當演說法教 我往昔由是
發覺妙菩提 開示一切法
令至於滅度 現在十方界
諸佛咸證知 爾時金剛手
請問大日尊 決定聖天位
祕密曼荼羅 唯願婆誐鑁
為我廣開演 說是伽陀已

爾時大日世尊。入于等至三昧。觀未來世諸眾生故安住定中。即時國土地平如掌。五寶間錯懸大寶蓋莊嚴門標。眾色流蘇其相長廣。寶鈴白拂名衣幡珮。綺絢垂布而校飾之。於八方隅建摩尼幢。八功德水芬馥盈滿。無量眾鳥鴛鴦鵝鵠出和雅音。種種浴池時華雜樹。敷榮間列芳茂嚴好。八方合繫五寶瓔繩。其地柔耎猶如綿纊。觸踐之者皆受快樂。無量樂器自然諧韻。其聲微妙人所樂聞。無量菩薩隨福所感。宮室殿堂意生之座。如來信解願力所生。法界幖幟大蓮華王出現。如來法界性身安住其中。隨諸眾生種種性欲令得歡喜。時彼如來一切支分無障閡力。從十智力信解所生。無量形色莊嚴之相。無數百千俱胝那由他劫。布施持戒忍辱精進禪定智慧。諸度功德所資長身即時出現。彼出現已。於諸世界大眾會中。發大音聲而說偈曰。

諸佛甚奇特 權智不思議
無阿賴耶慧 含藏說諸法
若解無所得 諸法之法相
彼無得而得 得諸佛導師

說如是音聲已。還入如來不思議法性身。即時世尊告執金剛祕密主言。善男子聽內心漫荼羅。彼身地即是法界自性。真言密印加持。而加持之本性清淨。羯磨金剛所護持故。淨除一切塵垢。我人眾生壽者。意生儒童株杌過患。方壇四門西向通達。周旋界道。內現意生八葉華王。抽莖敷蘂綵絢端妙。其中如來一切世間最尊特身。超身語意至於心地。逮得殊勝悅意之果。於彼東方寶幢如來。南方開敷華王如來。彼西方無量壽如來。於彼北方鼓音如來。彼東南方普賢菩薩。東北方觀自在菩薩。西南方妙吉祥童子。彼西北方慈氏菩薩。一切蘂中佛菩薩母。六波羅蜜三昧眷屬而自莊嚴。下列持明諸忿怒眾。持金剛手密主菩薩以為其莖。處于無盡大海之中。地居天等其數無量而環繞之。

爾時行者為成三昧耶故。應以意生香華燈明塗香種種餚饍而供養之。即說伽陀曰。

真言者誠諦 圖畫曼荼羅
自身成大我 囉字淨諸垢
安住瑜伽座 尋念諸如來
頂授諸弟子 阿字大空點
智者傳妙華 令散於自身
為說內所見 行人宗奉處
此最上壇故 應與三昧耶
次陳八祕密 智慧三昧合
舒散地風輪 如放于光焰
此名寶幢佛 本生威德印
曼荼羅三角 而具大光明
皆住本尊形 如尊獲悉地
次明開敷華 金剛不壞印
準前威德印 屈風加空上
印如嚩字形 曼荼相如字
迴有金剛光 次明無量壽
蓮華藏大印 初印散火水
地合空亦然 月輪曼荼羅
波頭華圍繞 次明鼓音王
萬德莊嚴印 二地屈入掌
餘相同華藏 其壇如半月
空點遍圍繞 火方支分印
二羽合如蓮 二空屈並建
普賢曼荼羅 猶如迦羅捨
滿月金剛繞 伊舍方觀音
準前支分印 屈火餘如前
曼荼如彩虹 遍垂金剛幡
涅里底神方 法住妙吉祥
蓮合火輪舒 地空自相合
曼荼如虛空 中加二空點
雜色間圍繞 嚩庾阿逸多
智定金剛掌 更互而搖動
迅疾曼荼羅 形如大空相
青點遍嚴之 正覺甚深密
出過言語道 為大率覩波
四處流出句 止觀蓮未敷
阿尾囉峯合 雙佉依囉本
二訶橫其端 遍身布四明
自處華胎上
即時世尊 從清淨藏 三摩鉢底
無盡語表 正覺信解 以一音聲
四處流出 祕密真言
彼彼真言曰

(一八七)曩莫三滿多沒馱南(一)[口*藍][口*落]娑嚩(二合)(歸命同上開敷)鑁嚩(入)娑嚩(二合)(蓮華)糝索(入)娑嚩(二合)(高德)唅鶴娑嚩(二合)(普賢)暗噁娑嚩(二合)(世尊)沒馱達羅抳(上)(二)娑密[口*栗](三合)底末羅馱曩羯哩(二合三)馱囉野薩鑁(四)婆誐嚩底(五)(上)迦囉嚩底(六)三麼曳(七)娑嚩(二合)(文殊)阿吠娜尾泥娑嚩(二合)(彌勒)摩賀庾誐(相應)庾擬(宜以反)(上)(二)庾詣秫嚩(二合)(三)欠惹哩計(四)娑嚩(二合)賀曩莫薩嚩怛他(引)蘖底毘庾(二合)尾濕嚩(二合)目契毘藥(二合)薩嚩他阿阿(引)暗噁娑嚩(二合)(引)

持珠當心上 餘如蘇悉地
一一諸真言 作心意念誦
出入息為二 常第一相應
異此而受持 真言闕支分
內與外相應 我說有四種
彼世間念誦 有所緣相應
住種子字句 或心隨本尊
故說有攀緣 阿字布支分
持滿三落叉 普賢及文殊
執金剛聖天 現前而摩頂
行者稽首禮 速奉閼伽水
意生香華鬘 便得身清淨
初字置於耳 聰慧耳根淨
阿字為字門 三時隨意念
能持於壽命 長劫住世間
若度於羅惹 觀彼為賀字
彼持鉢娜麼 自持於商佉
更互而授與 即生歡喜心
出入息為上 常知出世心
遠離於諸字 自尊為一相
無二無取著 不壞意色像
勿異於法則 所說三落叉
多種持真言 乃至眾罪除
真言者清淨 如念誦數量
勿異如是教 囉字置頂會
應放百光明 百光遍照王

真言曰

(一八八)曩莫三滿多沒馱南暗(金剛掌舒臂置頂時搖動)

金剛手請問 真言行菩薩
修行幾時月 禁戒得終竟
是時婆誐鑁 善哉勤勇士
汝問殊勝戒 古佛所開演
緣明所起戒 住戒如正覺
令得成悉地 為利世間故
等起自真實 常住於等引
修行戒當竟 菩提心業果
和合為一相 遠離諸造作
具戒如佛智 異此非禁戒
得諸法自在 通達利眾生
常修無著行 等礫石眾寶
乃至滿落叉 所說真言教
畢於時月等 禁戒量終竟
最初於金輪 住大因陀羅
常觀於阿字 當結金剛印
飲乳以資身 行者一月滿
能調出入息 次於第二月
嚴整水輪中 輪圍成九重
秋夕月光色 (嚩字也)
應結蓮華印 而服醇淨水
次於第三月 勝妙火輪觀
三角威焰鬘 (囉字也)
印結大慧刀 噉不求之食
燒滅一切罪 而生身語意
第四月風輪 (賀字也)
行者常服風 結轉法輪印
攝心以持誦 金剛水輪觀
(阿嚩字也) 依住於瑜伽
是為第五月 遠離得非得
行者無所著 等同三菩提
和合風火輪 (賀囉字也)
出過眾過患 復一月持誦
此名第六月 亦捨利非利
釋梵等天眾 遠住而敬禮
一切為守護 人天藥草神
持明諸靈仙 翼侍隨教命
羅剎七母神 一切為障者
見是處光明 馳散如猛焰
恭敬而遠之 等正覺真子
一切得自在 調伏難降者
如大執金剛 饒益諸群生
等同觀世音 六月滿足已
隨所願成就 常當於自他
悲愍而救護 持念分限畢
捧珠發大願 加持陳五供
悅意妙伽陀 三奉閼伽水
解界解脫法 廣作初方便
想歸贊捺囉 然後處閑靜
依教入三昧 常觀修多羅
印砂思六念 乃至俱胝數
最後佛放光 行者業障盡
即同遍照尊 加持句真言

(金剛掌隨明遍觸身)

(一八九)曩莫三滿多沒馱南(一)薩嚩他(引)(二)(思孕反)(三)怛[口*稜](二合)怛[口*稜](二合四)顒顒(五)達[啊-可+(嶙-山)]達[啊-可+(嶙-山)](六)娑他(二合)跛野娑他(二合)跛野(七)沒馱娑底野(二合)(八)達磨娑底野(二合)(九)僧伽娑底野(二合)(十)吽吽(十一)吠娜尾吠(十二)娑嚩(二合)

加持堅固已 云何阿闍梨
具大真實行 若於此教法
解斯廣大義 正覺大功德
說名阿闍梨 諸佛不出世
此人即名佛 持執金剛印
所有諸字輪 若在於支分
當知住眉間 吽字金剛句
娑字在膺下 是謂蓮華句
阿字第一命 嚩字名為水
囉字名為火 吽字名忿怒
佉字同虛空 所謂極空點
知此最真實 說名阿闍梨
了知佛所說 當行不死句
想念本初字 純白點嚴飾
最勝百心明 諸法本不生
於中正觀察 能破無明宮
正覺諸世尊 所說法如是
佛子一心聽 安布諸字門
迦字在咽下 佉字在哦上
哦字以為頸 伽字在喉中
遮字為舌根 車字在舌中
惹字為舌端 社字舌生處
吒字以為脛 咤字應知髀
拏字說為腰 荼字以安坐
多字最後分 他字應知腹
娜字為二手 馱字以為脇
波字以為背 頗字應知胸
麼字為二肘 婆字次臂下
莽字住於心 野字陰藏相
囉字者為眼 攞字為廣額
縊伊在二眥 塢烏為二脣
翳藹為二耳 污奧為二頰
暗字菩提句 噁字般涅槃
知是一切法 行者成正覺
一切智資財 常在於其中
世號一切智 是謂薩般若

爾時毘盧遮那佛。告執金剛祕密主言。大德金剛手。此法是如來祕密印最勝祕密。不應輒授與人。除已灌頂族性調柔精勤堅固發殊勝願。恭敬師長念報恩德者。內外清淨捨自身命而求法者。我弟子幖相。在家出家種姓殊勝。其相青白或白色。廣首長頸額廣平正。其鼻脩直面[面*甫]圓滿。端嚴相稱如是佛子。應當殷勤而教授之。若異此者犯三昧耶。餘如本教說。普願諸有情同生蓮華藏。

攝大毘盧遮那成佛神變加持經入蓮華胎藏海會悲生曼荼羅廣大念誦儀軌卷之三

攝大軌一部三卷。是慈覺智證宗睿三師之請來也。但其本非無異。而今所印刻者。則慈覺大師本。展轉傳寫舛錯頗多。故以本經及廣大軌校定。有其 未決猥冠注之以俟後哲。或為防慢法曹。間有其亂脫文。則就師承傍點示之。併是要法寶久住耳時正德元年辛卯之夏武城靈雲寺沙門慧光識。

  • oṃnamasarvatathāgatakayavaḥkṣittavajravandanāṃkarumi
  • oṃsarvapāpasphoṭadahanavajrayasvāhā
  • oṃsarvabuddhāvovistvaṃśaraṇaṃgacchamivajradharmahrīḥ
  • oṃsarvatathāgatapūjapravarttanayatmanaṃniryatayamisarvatathāgatāśvadhitiṣṭataṃsarvatathāgatājanameāviśatu
  • oṃbodhicittamutvadayami
  • oṃsarvatathāgatapūṇyajananumodanapūjameghasamudraspharaṇasamayehūṃ
  • oṃsarvatathāgataddheṣaṇapūjameghasamodraspharaṇasayehūṃ
  • oṃsarvatathāgatadateṣayamisarvasatvahetārthāyadharmmadhatustitirvavatu
  • namosarvatathāgatāniryatnapūjameghasamudraspharaṇasamayehūṃ
  • namosarvatathāgatebhyaḥviśvamukhebhyaḥoṃāsametrisamesamayesvāhā
  • namaḥsamantabuddhānāṃraṃdharmadhatusvābhavakohāṃ
  • namaḥsamantavajraṇaṃvajratmakohāṃ
  • namaḥsamantavajraṇaṃoṃvajrakavasahūṃ
  • namaḥsamantavajraṇaṃraṃ
  • namaḥsarvatathāgatebhyaḥsarvabhayavigatebhyaḥviśvamukhebhyaḥsarvathāhāṃkhaṃrakṣa mahāvalesarvatathāgatapuṇyanirjatehūṃ
  • traṭtraṭapratihātesvāhā
  • namaḥsamantavajraṇaṃhāṃ
  • namaḥsarvatathāgatebhyaḥviśvamukhebhyaḥsarvathākhaṃudgatespharahīmaṃga nakaṃsvāhā
  • namaḥsamantabuddhānāṃviśuddhagatvodbhavayasvāhā
  • na nāṃ mahāmaimryabhyudgatesvāhā
  • na nāṃ dharmadhātvonugatesvāhā
  • na nāṃ aratekaratevalindadabimalindademahāvalīsvāhā
  • na nāṃ tathāgatārcispharaṇavabhāsanagaganaudāryasvāhā
  • vajrasatvasaṃgrahavajraratnamanutraṃvajradharmmagayadaivajrakarmmakalābhava
  • na nāṃ gaganasamasamasvāhā
  • na nāṃ asametrisamesamayesvāhā
  • na nāṃ gaganavaralakṣaṇegaganasamayesarvatudgatābisarasaṃbhavejvālanāmoghanāṃsvāhā
  • na nāṃ mahākhargabirajadharmmasandraśakasahajasatkāyadṛṣṭicchedakatathagatāadhimuktitirjataviragadharmmanirjatahūṃ
  • na nāṃ aṃ
  • na nāṃ aḥ
  • namaḥsamantavajraṇaṃhūṃ
  • na nāṃ hūṃhūṃ
  • na nāṃ ahūṃjaḥ
  • na nāṃ bhaḥ
  • na nāṃ sarvathājinajinabhayanaśanasvāhā
  • na nāṃ varadavajratmakasvāhā
  • na nāṃ mahāvalavatidaśavalodbhavemahāmetryabhyadganesvāhā
  • na nāṃ gaganavaralakṣaṇakaruṇḍamayatathāgatacakṣaḥsvāhā
  • na nāṃ hehemahāpāśaprasaraudaryasatvadhātuvimohākatathāgatādhimuktinirjatasvāhā
  • na nāṃ āsarvatrapratihatetathāgatākuśabodhicaryaparipūrakasvāhā
  • na nāṃ jñāḍodbhavasvāhā
  • na nāṃ amṛtodbhavasvāhā
  • na nāṃ tathāgatasaṃbhavasvāhā
  • namaḥsarvatathāgatebhyaḥraṃraṃraḥraḥsvāhā
  • na nāṃ lelupurivikuri svāhā
  • namaḥsarvatathāgatebhyaḥsarvabhayavigatebhyaḥteviśvamukhebhyaḥsarvathāhaṃkhaṃrakṣamahāvalesarvatathāgatapuṇyanirjatehūṃ
  • traṭtraṭapratihatesvāhā
  • na nāṃ jvālemalinitathāgatarcisvāhā
  • na nāṃ pracaṇḍavajrajvālayavisphūrahūṃ
  • na nāṃ tathāgatajihvasatyadharmmapratiṣṭitasvāhā
  • na nāṃ tathāgatamahāvaktraviśvajñānamahodayasvāhā
  • na nāṃ tathāgatadaṃṣṭrarasarasagrasaṃprapakasarvatathāgatāviṣayasaṃbhanasvāhā
  • na nāṃ acintyadbhutarūpavākmaṃmantapraptaviśuddhasvārasvāhā
  • na nāṃ daśavalogadharahūṃsaṃjaṃsvāhā
  • na nāṃ tathāgatāsmṛtisatvahiddhabhyudbhatagaganasamasamasvāhā
  • na nāṃ sarvadharmmasamantāpraptatathāganunugatasvāhā
  • na nāṃ samantanugatavirajadharmmanirjatamahāmahāsvāhā
  • na nāṃ ajitaṃjayasarvasatvaśayānugatasvāhā
  • sarvathā vimati vikiraṇa dharmmadhātunirjata saṃhasvāhā
  • sarvabuddhābodhisatvahṛdayanyaveśaninamaḥsarvavidesvāhā
  • varadevarapraptahūṃsvāhā
  • sarvatathāgatāvalokita karuṇamayarararahūṃjaḥsvāhā
  • taḍetāḍeṇi karuṇedbhavesvāhā
  • sarvabhayatrasanihūṃsphaṭyasvāhā
  • saṃsaṃhāstamapraptajaṃjaṃsvāhā
  • yaṃyaśodharayasvāhā
  • tathāgatāviṣayasaṃbhavepadmamalinisvāhā
  • hūṃkhadayabhaṃjasphaṭyasvāhā
  • hahahasutantasvāhā
  • hehekumārakavimuktipathāsthitasmarasmarapratijñāṃsvāhā
  • hehekumāra mayagatasvabhavasthatasvāhā
  • hekumaravicitragatikumāramanusmarasvāhā
  • hehekumarake dayajñānaṃsmarapratijñāṃsvāhā
  • bhindayajñānaṃhekumaḍikicintamirisvāhā
  • herisvāhā
  • hesmarajñānahetusvāhā
  • ākarṣayasarvāṃkuruajñā kumarasyasvāhā
  • asatvahetābhyudgatatraṃtraṃsvāhā
  • vimaticchedakasvāhā
  • abhayandadasvāhā
  • abhyuddhāraṇisatvādhatuṃsvāhā
  • hemahamahasmarapratijñāṃsvāhā
  • svācetodgate
  • karuṇḍemreḍitasvāhā
  • hevaradaprapraptasvāhā
  • sarvaśapatipurakasvāhā
  • hahahavismayesvāhā
  • hemahamahasvāhā
  • ratnovadhasvāhā
  • dharaṇidharasvāhā
  • ratnanirjitasvāhā
  • vajrasaṃbhavasvāhā
  • akaśasamantanugatavicitraṃvaradharasvāhā
  • gaganāanantagocarasvāhā
  • cakravarttisvāhā
  • dharmasaṃbhavasvāhā
  • dhiraṃpadmalayasvāhā
  • janudbhavasvāhā
  • vajrasthirabuddheḥ pūrvatmaṃmatrasarasvāhā
  • kuvaleyasvāhā
  • bajrakarasvāhā madrāpūrvatkiṃcidaṣadvikasitaṃ
  • namaḥsamantabajraṇaṃvaḥvajrapaṇicaṇḍamahāloṣaṇahūṃsvāhā
  • triṭatriṭajayantisvāhā
  • sarvadharmanirvedhanivajrasucivarade
  • hūṃbaddhāyamoṭamoṭayavajradbhavesarvatrapratihatesvāhā
  • hrīṃhūṃphaṭ
  • namaḥsamantabuddhānāṃ avismayaniyesvāhā
  • sphaṭayavajrasadbhavesvāhā
  • dharaṇiṃdharaṇiṃsvāhā
  • hūṃhūṃhūṃphaṭphaṭjaṃjaṃsvāhā
  • dhīśrīhaṃvraṃhehekircarayasigṛhṇakhada pariburayasarvakiṅkaraṇasvāpratijñāṃsvāhā
  • caṇḍamahāloṣaṇasphaṭahūṃttraṭahāṃmaṃ svāhā
  • hehahavismayesarvatathāgataviṣayasaṃbhavatrailokyavijayahūṃjaḥsvāhā
  • na nāṃsarvakleśanisudanasarvadharmavaśitapraptagaganasamasamesvāhā
  • buddhājhacanivanuramadharmmasaṃbhavavikanasaṃsaṃ
  • aḥhaṃjaḥsvāhā
  • laṃsitātapatrauṣṇīṣasvāhā
  • śaṃvijayouṣṇīṣasvāhā
  • śīsīvijayouṣṇīṣasvāhā
  • trīṃtejeraśiuṣṇīṣa
  • hrīṃvikiraṇapaṃco(ṣṇīṣasvāhā)
  • ṭrūṃ(uṣṇīṣasvāhā)
  • śrūṃ(uṣṇīṣasvāhā)
  • hūṃjayo(uṣṇīṣasvāhā)
  • vaṃhūṃhūṃhūṃphaṭsvāhā
  • oṃparanidmaratibhyaḥsvāhā
  • maḍorarmmasaṃbhavakathākathānasaṃsaṃmabhatesvāhā
  • jadhatuṭṭasyanāṃsvāhā
  • aoṃhāneṭiṣasvāhā
  • oṃabhasvalebhyaḥsvāhā
  • agnayesvāhā
  • agniyesvāhā
  • vasiṣṭarṣaṃsvāhā
  • aḥtreyamahārṣaṃsvāhā
  • bhṛśoṭrūṃmahārṣaṃsvāhā
  • gotmamahārṣaṃgaghasvāhā
  • vaivasvatāyasvāhā
  • matṛbhyaḥsvāsvā
  • kalaratrīyesvāhā
  • citraguptayasvāhā
  • raḥkṣasadhipatayesvāhā
  • rakṣasiganipisvāhā
  • krakaresvāhā
  • rakṣasebhyaḥsvāhā
  • apaṃpataye ghāśaniyesvāhā
  • pṛthivyaisvāhā
  • surasvatyaisvāhā
  • viṣṇavesvāhā
  • viṣṇavisvāhā
  • candrāyasvāhā
  • nakṣatranirjadaniyesvāhā
  • namaḥsamantavajraṇaṃduvarṣamahāroṣaṇakhadayasarvatathāgatājñāṃkurusvāhā
  • heabhimukhamahāpracaṇḍakhādayakaṃcirāyasisamayamanusmarasvāhā
  • huṃdhriṃdhriṃcriṃcriṃsvāhā
  • aprājitejayaṃtitaḍiti
  • na nāṃ nandayasvāhā
  • upanandayasvāhā
  • vayavesvāhā
  • na nāṃ veśramanuyasvāhā
  • yakṣaśvarasvāhā
  • yakṣavidyadharesvāhā
  • camuṇḍayesvāhā
  • piśagatisvāhā
  • picipicisvāhā
  • indra soma varaṇaḥ prajapati bhāradvājaḥ īśāna ścandanaḥ kamaḥ śreṣṭakunikaṇṭaḥnikaṇṭaḥkaḥ vaḍimaṇi maṇicaraḥ
  • paṇāda upapaṃcikaḥ sātāgiri haṃmavata pūkaḥ khadirahovidaḥ gopālayakṣa aṭavako nararāja jinakṣabhaḥ paṃcālagaṇḍa
  • sumukhe dirghayakṣa savrijanaḥcinrasena śvaganvarva tṛphalī catṛkaṃṭakaḥ dīrghaśakti ścamātaliḥsvāhā
  • jhadrayasvāhā
  • śanebhūtādhapatisvāhā
  • namaḥjayayesvāhā
  • umajami
  • mahākarayasvāhā
  • mahāgaṇapatayesvāhā
  • śakrayasvāhā
  • adityāyāsvāhā
  • graheśvaryapraptajyotirmayasvāhā
  • prajapatayesvāhā
  • viśuddhāsvāravāhinasvāhā
  • asurāgaralayaṃsvāhā
  • na nā sugnayesvāhā
  • na nāṃ amahācantigatatikaraprayamadharmanirjataabhavasarvabhavadharmasamantapraptasvāhā
  • namaḥsamantabuddhānāṃana nāṃ sanamaḥsamantavajraṇaṃva kakhagagha cachajajha ṭaṭhaḍapha tapadadha paphavabha
  • yaralavaśaṣasahakṣa
  • āsāvā kākhāgāghā cācchājājhā ṭāṭhāḍāphā tāthādādhā pāphāvābhā yārālāvāśāṣāsāhākṣā
  • aṃsaṃvaṃ kaṃkhaṃgaṃghaṃ caṃcchaṃjaṃjhaṃ ṭaṃṭhaṃḍaṃphaṃ taṃthaṃdaṃdhaṃ paṃphaṃvaṃbhaṃ yaṃraṃlaṃvaṃśaṃṣaṃsaṃhaṃkṣaṃ
  • aḥsaḥvaḥ kaḥkhaḥgaḥghaḥ caḥcchaḥjaḥjhaḥ ṭaḥṭhaḥḍaḥphaḥ taḥthaḥdaḥdhaḥ paḥphaḥvaḥbhaḥ yaḥraḥlaḥvaḥśaḥṣasaḥbhaḥkṣaḥ
  • iīuūḷḹṛṝeaioau
  • ṅajheṇanama ṅāñāṇānāmā ṇaṃnaṃṭaḥñaḥṇaḥnaḥmaḥ
  • sarvatathāgatorhatesaṃmyaksabuddhavidyacaraṇapanasugatolokavidanotrapuruṣadamiyasarathiśasatatevanajamanuṣyanaṃjaḥpuddhābhagavaṃ
  • na nāṃ avirahūṃkhaṃ
  • na nāṃ asamaptadharmmadhatugatiṃgatānāṃ sarvathāaṃkhaṃaaḥ saṃsaḥ hahaḥraṃraḥ vaṃvaḥ svāhā hūṃraṃraḥ haḥsvāhā
  • raṃraḥsvāhā
  • na nāṃraṃraḥsvāhāvavaḥsvāhā saṃsaḥsvāhā haṃhaḥsvāhāsaṃsaḥsvāhā buddhādharaṇismṛtivalādhanakari dharayasuvaṃ bhagavati
  • ākāravati sumayesvāhā āvedavidesvāhā mahāyogayogitiyogeśvarikhaṃjarīkesvāhā
  • namaḥsarvathāgatebhyoviśvamukhebhyaḥsarvathā aāaṃaḥ
  • na nāṃ aṃ
  • na nāṃ sarvathā śaṃśaṃtraṃtraṃguṃguṃdharaṃdharaṃsvapayabuddhāsatyavā dharmasatyavā saṃghasatyavā hūṃhūṃ vedavive
  • svāhā