摄大毗卢遮那成佛神变加持经入莲华胎藏海会悲生曼荼攞广大念诵仪轨供养方便会/卷03

维基文库,自由的图书馆
卷第二 摄大毗卢遮那成佛神变加持经入莲华胎藏海会悲生曼荼攞广大念诵仪轨供养方便会
摄大毘卢遮那成佛神变加持经大悲胎藏转字轮成三藐三佛陀入八秘密六月成就仪轨卷第三

摄大毘卢遮那成佛神变加持经大悲胎藏转字轮成三藐三佛陀入八秘密六月成就仪轨卷第三

尔时婆誐鑁 毘卢遮那佛
告持金刚手 佛子志心听
种子曼荼罗 先观阿字门
转生于嚩字 乃至一切字
而成曼荼罗 印契曼荼罗
转此成幖帜 馀相广如经
宝冠举手印 住于字门者
事业速成就

(一七八)曩莫三满多没駄喃阿(上短)曩莫三满多没驮喃娑(上短)曩莫三满多嚩日罗(二合)赧嚩(上短)(上)佉誐伽左瑳惹酂吒姹拏荼跢他娜驮跛颇么婆野啰攞嚩舍洒娑贺乞叉(二合右此一转皆上声短呼)

归命同前

(一七九)阿(引长)(引)(引)(引)佉誐(引)伽左(引)(引)(引)酂吒(引)(引)(引)荼跢(引)(引)(引)驮跛(引)颇么婆野(引)(引)(引)(引)(引)(引)(引)贺乞叉(二合引右此一转皆是去声)

归命同前

(一八〇)暗(上)(上)鑁剑(上)(上)(上)(上)(上)[示*詹](上)(上)摲鹐(上)[啖-口+申]喃(上)(上)(上)(上)(上)淡布含(二合上)普含(反上)暮含(反上)补含(反上)(上)(上)(上)(上)(上)(上)(上)(上)吃钐(二合其此载第二转声)

归命同前

(一八一)恶(入)(入)(入)脚却虐(入)(入)(入)(入)[口*弱](入)(入)知角(反入)坼角(反入)(入)(入)[口*怛](入)(入)(入)(入)(入)(入)(入)(入)(入)[口*洛](入)[口*落](入)缚铄(入)(入)(入)(入)吃索(二合此转皆转音入声戴呼之)

(一八二)伊缢坞乌哩里[口*狸]狸曀爱污奥(菩提心真言下同)

(一八三)仰娘拏曩莽(发行真言)[口*昂]穰儜曩忙(补阙真言)唅髯喃南鑁(涅槃真言)噱弱搦诺莫

秘密主当知 从初迦字轮
转生十二转 乃至吃叉字
悉成法界体 此等三昧道
若住佛世尊 菩萨救世者
缘觉声闻说 摧害于诸过
若诸天世人 真言法教道
如是勤勇者 为利众生故
等正觉真言 言名成立相
如因陀罗宗 诸义利成就
有增加法句 本名行相应
若唵字吽字 及与发磔迦
或颉利媲等 是佛顶名号
若揭[口*栗]佷拏 佉陀耶畔阇
诃娜摩罗也 钵吒也等类
是奉教使者 诸忿怒真言
若有纳摩字 及莎嚩诃字
是修三摩地 寂行者幖相
若有扇多字 尾戍驮字等
当知能满足 一切所希愿
此正觉佛子 救世者真言
若声闻所说 一一句安布
是中辟支佛 复有少差别
谓三昧分异 净除于业生

复次秘密主。如来无量百千俱胝那庾多劫。积集修行真实谛语四圣谛四念处四神足十如来力六波罗蜜七菩提宝四梵住十八佛不共法。以要言之。自愿智力一切法界加持力。随顺众生如其种类。开示真言教法。谓a 字门一切诸法本不生故。ka 字门一阿 迦 切诸法离作业故。kha 字门一切诸法等虚佉 空不可得故。ga 字门一切诸法行不可得哦 故。gha 字门一切诸法一合相不可得故。ca 伽 字门一切诸法离一切迁变故。cha 字门遮 车 一切诸法影像不可得故。ja 字门一切诸法惹 生不可得故。jha 字门一切诸法战敌不可社 得故。ṭa 字门一切诸法慢不可得故。ṭha吒 姹 字门一切诸法长养不可得故。ḍa 字门一拏 切诸法怨对不可得故。ḍha 字门一切诸法荼 执持不可得故。ta 字门一切诸法如如不多可得故。tha 字门一切诸法住处不可得故。他 da 字门一切诸法施不可得故。dha 字门娜 驮 一切诸法法界不可得故。pa 字门一切诸波 法第一义谛不可得故。pha 字门一切诸法颇 不坚如聚沫故。ba 字门一切诸法缚不可么 得故。bha 字门一切诸法有不可得故。ya 婆 字门一切诸法一切乘不可得故。ra 字野 啰 门一切诸法离一切诸尘故。la 字门一切攞 诸法一切相不可得故。va 字门一切诸法嚩 语言道断故。śa字门一切诸法本性寂故。舍 ṣa 字门一切诸法性钝故。sa 字门一切沙 娑 诸法一切谛不可得故。ha 字门一切诸法诃 因不可得故。kṣa 叉(二合)字门一切诸法无有吃 尽故。ṅa ña ṇa na ma 等句。于一切仰 惹 拏 那 么 三昧自在。速能成办诸事业义利。得具如来十号。如大日尊而转法轮。品类相入常照世间。十号具足伽陀曰。

(一八四)萨嚩怛他蘖妒(一)啰贺帝(二)三藐三母驮(三)尾儞也(二合)左啰拏三波曩(四)(上)誐姤[口*路]迦尾(五)婀拏怛啰(二合)补噜洒娜弭野(六)娑啰体(他以反)舍娑多(七)祢嚩难惹么弩史野南惹(八)母驮(九)婆誐鑁(十)

尔时大日尊住降伏四魔金刚戏三昧说降伏四魔解脱彼六趣满足一切智智金刚字句真言曰(普通印)

(一八五)曩莫三满多没驮喃阿尾啰吽欠

真言者圆坛 先置于自体
自足而至脐 成大金刚轮
从此而至心 当思惟水轮
水轮上火轮 火轮上风轮
次应念持地 而图众形像
广如世间品 真言修行者
遍敛修多罗

尔时金刚手。昇于大日尊身语意地。法平等观察彼未来诸众生。说大真言王羯磨印口授。真言曰。

(一八六)曩莫三满多没驮喃(一)阿三么波多(二合)达磨驮睹(二)誐底孕(二合)誐多南(三)萨嚩他(引)(四)(引)欠暗恶(五)糁索(六)唅鹤(七)[口*蓝][口*落](八)鑁嚩(急呼之九)娑嚩(二合)(引十心真言)吽[口*蓝][口*落]贺罗(二合)鹤娑嚩(二合)(十一心中心)[口*蓝][口*落]娑嚩(二合)(引)(十二)

才说真言已 一切诸如来
往于十方界 各舒右手臂
摩顶称善哉 佛子汝今已
超昇大日尊 身语意地行
说此真言王 何以故佛子
毘卢遮那佛 应正等觉者
本坐菩提座 观十二句法
降伏于四魔 于此法界生
三处流出句 破坏天魔军
逮得无边智 自在而说法
汝今亦如是 同于正遍知
为众所知识 汝问一切智
大日正觉尊 最胜真言行
当演说法教 我往昔由是
发觉妙菩提 开示一切法
令至于灭度 现在十方界
诸佛咸证知 尔时金刚手
请问大日尊 决定圣天位
秘密曼荼罗 唯愿婆誐鑁
为我广开演 说是伽陀已

尔时大日世尊。入于等至三昧。观未来世诸众生故安住定中。即时国土地平如掌。五宝间错悬大宝盖庄严门标。众色流苏其相长广。宝铃白拂名衣幡珮。绮绚垂布而校饰之。于八方隅建摩尼幢。八功德水芬馥盈满。无量众鸟鸳鸯鹅鹄出和雅音。种种浴池时华杂树。敷荣间列芳茂严好。八方合系五宝璎绳。其地柔耎犹如绵纩。触践之者皆受快乐。无量乐器自然谐韵。其声微妙人所乐闻。无量菩萨随福所感。宫室殿堂意生之座。如来信解愿力所生。法界幖帜大莲华王出现。如来法界性身安住其中。随诸众生种种性欲令得欢喜。时彼如来一切支分无障阂力。从十智力信解所生。无量形色庄严之相。无数百千俱胝那由他劫。布施持戒忍辱精进禅定智慧。诸度功德所资长身即时出现。彼出现已。于诸世界大众会中。发大音声而说偈曰。

诸佛甚奇特 权智不思议
无阿赖耶慧 含藏说诸法
若解无所得 诸法之法相
彼无得而得 得诸佛导师

说如是音声已。还入如来不思议法性身。即时世尊告执金刚秘密主言。善男子听内心漫荼罗。彼身地即是法界自性。真言密印加持。而加持之本性清净。羯磨金刚所护持故。净除一切尘垢。我人众生寿者。意生儒童株杌过患。方坛四门西向通达。周旋界道。内现意生八叶华王。抽茎敷蘂彩绚端妙。其中如来一切世间最尊特身。超身语意至于心地。逮得殊胜悦意之果。于彼东方宝幢如来。南方开敷华王如来。彼西方无量寿如来。于彼北方鼓音如来。彼东南方普贤菩萨。东北方观自在菩萨。西南方妙吉祥童子。彼西北方慈氏菩萨。一切蘂中佛菩萨母。六波罗蜜三昧眷属而自庄严。下列持明诸忿怒众。持金刚手密主菩萨以为其茎。处于无尽大海之中。地居天等其数无量而环绕之。

尔时行者为成三昧耶故。应以意生香华灯明涂香种种肴膳而供养之。即说伽陀曰。

真言者诚谛 图画曼荼罗
自身成大我 啰字净诸垢
安住瑜伽座 寻念诸如来
顶授诸弟子 阿字大空点
智者传妙华 令散于自身
为说内所见 行人宗奉处
此最上坛故 应与三昧耶
次陈八秘密 智慧三昧合
舒散地风轮 如放于光焰
此名宝幢佛 本生威德印
曼荼罗三角 而具大光明
皆住本尊形 如尊获悉地
次明开敷华 金刚不坏印
准前威德印 屈风加空上
印如嚩字形 曼荼相如字
回有金刚光 次明无量寿
莲华藏大印 初印散火水
地合空亦然 月轮曼荼罗
波头华围绕 次明鼓音王
万德庄严印 二地屈入掌
馀相同华藏 其坛如半月
空点遍围绕 火方支分印
二羽合如莲 二空屈并建
普贤曼荼罗 犹如迦罗舍
满月金刚绕 伊舍方观音
准前支分印 屈火馀如前
曼荼如彩虹 遍垂金刚幡
涅里底神方 法住妙吉祥
莲合火轮舒 地空自相合
曼荼如虚空 中加二空点
杂色间围绕 嚩庾阿逸多
智定金刚掌 更互而摇动
迅疾曼荼罗 形如大空相
青点遍严之 正觉甚深密
出过言语道 为大率睹波
四处流出句 止观莲未敷
阿尾啰峯合 双佉依啰本
二诃横其端 遍身布四明
自处华胎上
即时世尊 从清净藏 三摩钵底
无尽语表 正觉信解 以一音声
四处流出 秘密真言
彼彼真言曰

(一八七)曩莫三满多没驮南(一)[口*蓝][口*落]娑嚩(二合)(归命同上开敷)鑁嚩(入)娑嚩(二合)(莲华)糁索(入)娑嚩(二合)(高德)唅鹤娑嚩(二合)(普贤)暗𫫇娑嚩(二合)(世尊)没驮达罗抳(上)(二)娑密[口*栗](三合)底末罗驮曩羯哩(二合三)驮啰野萨鑁(四)婆誐嚩底(五)(上)迦啰嚩底(六)三么曳(七)娑嚩(二合)(文殊)阿吠娜尾泥娑嚩(二合)(弥勒)摩贺庾誐(相应)庾拟(宜以反)(上)(二)庾诣秫嚩(二合)(三)欠惹哩计(四)娑嚩(二合)贺曩莫萨嚩怛他(引)蘖底毘庾(二合)尾湿嚩(二合)目契毘药(二合)萨嚩他阿阿(引)暗𫫇娑嚩(二合)(引)

持珠当心上 馀如苏悉地
一一诸真言 作心意念诵
出入息为二 常第一相应
异此而受持 真言阙支分
内与外相应 我说有四种
彼世间念诵 有所缘相应
住种子字句 或心随本尊
故说有攀缘 阿字布支分
持满三落叉 普贤及文殊
执金刚圣天 现前而摩顶
行者稽首礼 速奉阏伽水
意生香华鬘 便得身清净
初字置于耳 聪慧耳根净
阿字为字门 三时随意念
能持于寿命 长劫住世间
若度于罗惹 观彼为贺字
彼持钵娜么 自持于商佉
更互而授与 即生欢喜心
出入息为上 常知出世心
远离于诸字 自尊为一相
无二无取著 不坏意色像
勿异于法则 所说三落叉
多种持真言 乃至众罪除
真言者清净 如念诵数量
勿异如是教 啰字置顶会
应放百光明 百光遍照王

真言曰

(一八八)曩莫三满多没驮南暗(金刚掌舒臂置顶时摇动)

金刚手请问 真言行菩萨
修行几时月 禁戒得终竟
是时婆誐鑁 善哉勤勇士
汝问殊胜戒 古佛所开演
缘明所起戒 住戒如正觉
令得成悉地 为利世间故
等起自真实 常住于等引
修行戒当竟 菩提心业果
和合为一相 远离诸造作
具戒如佛智 异此非禁戒
得诸法自在 通达利众生
常修无著行 等砾石众宝
乃至满落叉 所说真言教
毕于时月等 禁戒量终竟
最初于金轮 住大因陀罗
常观于阿字 当结金刚印
饮乳以资身 行者一月满
能调出入息 次于第二月
严整水轮中 轮围成九重
秋夕月光色 (嚩字也)
应结莲华印 而服醇净水
次于第三月 胜妙火轮观
三角威焰鬘 (啰字也)
印结大慧刀 啖不求之食
烧灭一切罪 而生身语意
第四月风轮 (贺字也)
行者常服风 结转法轮印
摄心以持诵 金刚水轮观
(阿嚩字也) 依住于瑜伽
是为第五月 远离得非得
行者无所著 等同三菩提
和合风火轮 (贺啰字也)
出过众过患 复一月持诵
此名第六月 亦舍利非利
释梵等天众 远住而敬礼
一切为守护 人天药草神
持明诸灵仙 翼侍随教命
罗刹七母神 一切为障者
见是处光明 驰散如猛焰
恭敬而远之 等正觉真子
一切得自在 调伏难降者
如大执金刚 饶益诸群生
等同观世音 六月满足已
随所愿成就 常当于自他
悲愍而救护 持念分限毕
捧珠发大愿 加持陈五供
悦意妙伽陀 三奉阏伽水
解界解脱法 广作初方便
想归赞捺啰 然后处闲静
依教入三昧 常观修多罗
印砂思六念 乃至俱胝数
最后佛放光 行者业障尽
即同遍照尊 加持句真言

(金刚掌随明遍触身)

(一八九)曩莫三满多没驮南(一)萨嚩他(引)(二)(思孕反)(三)怛[口*棱](二合)怛[口*棱](二合四)颙颙(五)达[啊-可+(嶙-山)]达[啊-可+(嶙-山)](六)娑他(二合)跛野娑他(二合)跛野(七)没驮娑底野(二合)(八)达磨娑底野(二合)(九)僧伽娑底野(二合)(十)吽吽(十一)吠娜尾吠(十二)娑嚩(二合)

加持坚固已 云何阿阇梨
具大真实行 若于此教法
解斯广大义 正觉大功德
说名阿阇梨 诸佛不出世
此人即名佛 持执金刚印
所有诸字轮 若在于支分
当知住眉间 吽字金刚句
娑字在膺下 是谓莲华句
阿字第一命 嚩字名为水
啰字名为火 吽字名忿怒
佉字同虚空 所谓极空点
知此最真实 说名阿阇梨
了知佛所说 当行不死句
想念本初字 纯白点严饰
最胜百心明 诸法本不生
于中正观察 能破无明宫
正觉诸世尊 所说法如是
佛子一心听 安布诸字门
迦字在咽下 佉字在哦上
哦字以为颈 伽字在喉中
遮字为舌根 车字在舌中
惹字为舌端 社字舌生处
吒字以为胫 咤字应知髀
拏字说为腰 荼字以安坐
多字最后分 他字应知腹
娜字为二手 驮字以为胁
波字以为背 颇字应知胸
么字为二肘 婆字次臂下
莽字住于心 野字阴藏相
啰字者为眼 攞字为广额
缢伊在二眦 坞乌为二唇
翳蔼为二耳 污奥为二颊
暗字菩提句 𫫇字般涅槃
知是一切法 行者成正觉
一切智资财 常在于其中
世号一切智 是谓萨般若

尔时毘卢遮那佛。告执金刚秘密主言。大德金刚手。此法是如来秘密印最胜秘密。不应辄授与人。除已灌顶族性调柔精勤坚固发殊胜愿。恭敬师长念报恩德者。内外清净舍自身命而求法者。我弟子幖相。在家出家种姓殊胜。其相青白或白色。广首长颈额广平正。其鼻修直面[面*甫]圆满。端严相称如是佛子。应当殷勤而教授之。若异此者犯三昧耶。馀如本教说。普愿诸有情同生莲华藏。

摄大毘卢遮那成佛神变加持经入莲华胎藏海会悲生曼荼罗广大念诵仪轨卷之三

摄大轨一部三卷。是慈觉智证宗睿三师之请来也。但其本非无异。而今所印刻者。则慈觉大师本。展转传写舛错颇多。故以本经及广大轨校定。有其 未决猥冠注之以俟后哲。或为防慢法曹。间有其乱脱文。则就师承傍点示之。并是要法宝久住耳时正德元年辛卯之夏武城灵云寺沙门慧光识。

  • oṃnamasarvatathāgatakayavaḥkṣittavajravandanāṃkarumi
  • oṃsarvapāpasphoṭadahanavajrayasvāhā
  • oṃsarvabuddhāvovistvaṃśaraṇaṃgacchamivajradharmahrīḥ
  • oṃsarvatathāgatapūjapravarttanayatmanaṃniryatayamisarvatathāgatāśvadhitiṣṭataṃsarvatathāgatājanameāviśatu
  • oṃbodhicittamutvadayami
  • oṃsarvatathāgatapūṇyajananumodanapūjameghasamudraspharaṇasamayehūṃ
  • oṃsarvatathāgataddheṣaṇapūjameghasamodraspharaṇasayehūṃ
  • oṃsarvatathāgatadateṣayamisarvasatvahetārthāyadharmmadhatustitirvavatu
  • namosarvatathāgatāniryatnapūjameghasamudraspharaṇasamayehūṃ
  • namosarvatathāgatebhyaḥviśvamukhebhyaḥoṃāsametrisamesamayesvāhā
  • namaḥsamantabuddhānāṃraṃdharmadhatusvābhavakohāṃ
  • namaḥsamantavajraṇaṃvajratmakohāṃ
  • namaḥsamantavajraṇaṃoṃvajrakavasahūṃ
  • namaḥsamantavajraṇaṃraṃ
  • namaḥsarvatathāgatebhyaḥsarvabhayavigatebhyaḥviśvamukhebhyaḥsarvathāhāṃkhaṃrakṣa mahāvalesarvatathāgatapuṇyanirjatehūṃ
  • traṭtraṭapratihātesvāhā
  • namaḥsamantavajraṇaṃhāṃ
  • namaḥsarvatathāgatebhyaḥviśvamukhebhyaḥsarvathākhaṃudgatespharahīmaṃga nakaṃsvāhā
  • namaḥsamantabuddhānāṃviśuddhagatvodbhavayasvāhā
  • na nāṃ mahāmaimryabhyudgatesvāhā
  • na nāṃ dharmadhātvonugatesvāhā
  • na nāṃ aratekaratevalindadabimalindademahāvalīsvāhā
  • na nāṃ tathāgatārcispharaṇavabhāsanagaganaudāryasvāhā
  • vajrasatvasaṃgrahavajraratnamanutraṃvajradharmmagayadaivajrakarmmakalābhava
  • na nāṃ gaganasamasamasvāhā
  • na nāṃ asametrisamesamayesvāhā
  • na nāṃ gaganavaralakṣaṇegaganasamayesarvatudgatābisarasaṃbhavejvālanāmoghanāṃsvāhā
  • na nāṃ mahākhargabirajadharmmasandraśakasahajasatkāyadṛṣṭicchedakatathagatāadhimuktitirjataviragadharmmanirjatahūṃ
  • na nāṃ aṃ
  • na nāṃ aḥ
  • namaḥsamantavajraṇaṃhūṃ
  • na nāṃ hūṃhūṃ
  • na nāṃ ahūṃjaḥ
  • na nāṃ bhaḥ
  • na nāṃ sarvathājinajinabhayanaśanasvāhā
  • na nāṃ varadavajratmakasvāhā
  • na nāṃ mahāvalavatidaśavalodbhavemahāmetryabhyadganesvāhā
  • na nāṃ gaganavaralakṣaṇakaruṇḍamayatathāgatacakṣaḥsvāhā
  • na nāṃ hehemahāpāśaprasaraudaryasatvadhātuvimohākatathāgatādhimuktinirjatasvāhā
  • na nāṃ āsarvatrapratihatetathāgatākuśabodhicaryaparipūrakasvāhā
  • na nāṃ jñāḍodbhavasvāhā
  • na nāṃ amṛtodbhavasvāhā
  • na nāṃ tathāgatasaṃbhavasvāhā
  • namaḥsarvatathāgatebhyaḥraṃraṃraḥraḥsvāhā
  • na nāṃ lelupurivikuri svāhā
  • namaḥsarvatathāgatebhyaḥsarvabhayavigatebhyaḥteviśvamukhebhyaḥsarvathāhaṃkhaṃrakṣamahāvalesarvatathāgatapuṇyanirjatehūṃ
  • traṭtraṭapratihatesvāhā
  • na nāṃ jvālemalinitathāgatarcisvāhā
  • na nāṃ pracaṇḍavajrajvālayavisphūrahūṃ
  • na nāṃ tathāgatajihvasatyadharmmapratiṣṭitasvāhā
  • na nāṃ tathāgatamahāvaktraviśvajñānamahodayasvāhā
  • na nāṃ tathāgatadaṃṣṭrarasarasagrasaṃprapakasarvatathāgatāviṣayasaṃbhanasvāhā
  • na nāṃ acintyadbhutarūpavākmaṃmantapraptaviśuddhasvārasvāhā
  • na nāṃ daśavalogadharahūṃsaṃjaṃsvāhā
  • na nāṃ tathāgatāsmṛtisatvahiddhabhyudbhatagaganasamasamasvāhā
  • na nāṃ sarvadharmmasamantāpraptatathāganunugatasvāhā
  • na nāṃ samantanugatavirajadharmmanirjatamahāmahāsvāhā
  • na nāṃ ajitaṃjayasarvasatvaśayānugatasvāhā
  • sarvathā vimati vikiraṇa dharmmadhātunirjata saṃhasvāhā
  • sarvabuddhābodhisatvahṛdayanyaveśaninamaḥsarvavidesvāhā
  • varadevarapraptahūṃsvāhā
  • sarvatathāgatāvalokita karuṇamayarararahūṃjaḥsvāhā
  • taḍetāḍeṇi karuṇedbhavesvāhā
  • sarvabhayatrasanihūṃsphaṭyasvāhā
  • saṃsaṃhāstamapraptajaṃjaṃsvāhā
  • yaṃyaśodharayasvāhā
  • tathāgatāviṣayasaṃbhavepadmamalinisvāhā
  • hūṃkhadayabhaṃjasphaṭyasvāhā
  • hahahasutantasvāhā
  • hehekumārakavimuktipathāsthitasmarasmarapratijñāṃsvāhā
  • hehekumāra mayagatasvabhavasthatasvāhā
  • hekumaravicitragatikumāramanusmarasvāhā
  • hehekumarake dayajñānaṃsmarapratijñāṃsvāhā
  • bhindayajñānaṃhekumaḍikicintamirisvāhā
  • herisvāhā
  • hesmarajñānahetusvāhā
  • ākarṣayasarvāṃkuruajñā kumarasyasvāhā
  • asatvahetābhyudgatatraṃtraṃsvāhā
  • vimaticchedakasvāhā
  • abhayandadasvāhā
  • abhyuddhāraṇisatvādhatuṃsvāhā
  • hemahamahasmarapratijñāṃsvāhā
  • svācetodgate
  • karuṇḍemreḍitasvāhā
  • hevaradaprapraptasvāhā
  • sarvaśapatipurakasvāhā
  • hahahavismayesvāhā
  • hemahamahasvāhā
  • ratnovadhasvāhā
  • dharaṇidharasvāhā
  • ratnanirjitasvāhā
  • vajrasaṃbhavasvāhā
  • akaśasamantanugatavicitraṃvaradharasvāhā
  • gaganāanantagocarasvāhā
  • cakravarttisvāhā
  • dharmasaṃbhavasvāhā
  • dhiraṃpadmalayasvāhā
  • janudbhavasvāhā
  • vajrasthirabuddheḥ pūrvatmaṃmatrasarasvāhā
  • kuvaleyasvāhā
  • bajrakarasvāhā madrāpūrvatkiṃcidaṣadvikasitaṃ
  • namaḥsamantabajraṇaṃvaḥvajrapaṇicaṇḍamahāloṣaṇahūṃsvāhā
  • triṭatriṭajayantisvāhā
  • sarvadharmanirvedhanivajrasucivarade
  • hūṃbaddhāyamoṭamoṭayavajradbhavesarvatrapratihatesvāhā
  • hrīṃhūṃphaṭ
  • namaḥsamantabuddhānāṃ avismayaniyesvāhā
  • sphaṭayavajrasadbhavesvāhā
  • dharaṇiṃdharaṇiṃsvāhā
  • hūṃhūṃhūṃphaṭphaṭjaṃjaṃsvāhā
  • dhīśrīhaṃvraṃhehekircarayasigṛhṇakhada pariburayasarvakiṅkaraṇasvāpratijñāṃsvāhā
  • caṇḍamahāloṣaṇasphaṭahūṃttraṭahāṃmaṃ svāhā
  • hehahavismayesarvatathāgataviṣayasaṃbhavatrailokyavijayahūṃjaḥsvāhā
  • na nāṃsarvakleśanisudanasarvadharmavaśitapraptagaganasamasamesvāhā
  • buddhājhacanivanuramadharmmasaṃbhavavikanasaṃsaṃ
  • aḥhaṃjaḥsvāhā
  • laṃsitātapatrauṣṇīṣasvāhā
  • śaṃvijayouṣṇīṣasvāhā
  • śīsīvijayouṣṇīṣasvāhā
  • trīṃtejeraśiuṣṇīṣa
  • hrīṃvikiraṇapaṃco(ṣṇīṣasvāhā)
  • ṭrūṃ(uṣṇīṣasvāhā)
  • śrūṃ(uṣṇīṣasvāhā)
  • hūṃjayo(uṣṇīṣasvāhā)
  • vaṃhūṃhūṃhūṃphaṭsvāhā
  • oṃparanidmaratibhyaḥsvāhā
  • maḍorarmmasaṃbhavakathākathānasaṃsaṃmabhatesvāhā
  • jadhatuṭṭasyanāṃsvāhā
  • aoṃhāneṭiṣasvāhā
  • oṃabhasvalebhyaḥsvāhā
  • agnayesvāhā
  • agniyesvāhā
  • vasiṣṭarṣaṃsvāhā
  • aḥtreyamahārṣaṃsvāhā
  • bhṛśoṭrūṃmahārṣaṃsvāhā
  • gotmamahārṣaṃgaghasvāhā
  • vaivasvatāyasvāhā
  • matṛbhyaḥsvāsvā
  • kalaratrīyesvāhā
  • citraguptayasvāhā
  • raḥkṣasadhipatayesvāhā
  • rakṣasiganipisvāhā
  • krakaresvāhā
  • rakṣasebhyaḥsvāhā
  • apaṃpataye ghāśaniyesvāhā
  • pṛthivyaisvāhā
  • surasvatyaisvāhā
  • viṣṇavesvāhā
  • viṣṇavisvāhā
  • candrāyasvāhā
  • nakṣatranirjadaniyesvāhā
  • namaḥsamantavajraṇaṃduvarṣamahāroṣaṇakhadayasarvatathāgatājñāṃkurusvāhā
  • heabhimukhamahāpracaṇḍakhādayakaṃcirāyasisamayamanusmarasvāhā
  • huṃdhriṃdhriṃcriṃcriṃsvāhā
  • aprājitejayaṃtitaḍiti
  • na nāṃ nandayasvāhā
  • upanandayasvāhā
  • vayavesvāhā
  • na nāṃ veśramanuyasvāhā
  • yakṣaśvarasvāhā
  • yakṣavidyadharesvāhā
  • camuṇḍayesvāhā
  • piśagatisvāhā
  • picipicisvāhā
  • indra soma varaṇaḥ prajapati bhāradvājaḥ īśāna ścandanaḥ kamaḥ śreṣṭakunikaṇṭaḥnikaṇṭaḥkaḥ vaḍimaṇi maṇicaraḥ
  • paṇāda upapaṃcikaḥ sātāgiri haṃmavata pūkaḥ khadirahovidaḥ gopālayakṣa aṭavako nararāja jinakṣabhaḥ paṃcālagaṇḍa
  • sumukhe dirghayakṣa savrijanaḥcinrasena śvaganvarva tṛphalī catṛkaṃṭakaḥ dīrghaśakti ścamātaliḥsvāhā
  • jhadrayasvāhā
  • śanebhūtādhapatisvāhā
  • namaḥjayayesvāhā
  • umajami
  • mahākarayasvāhā
  • mahāgaṇapatayesvāhā
  • śakrayasvāhā
  • adityāyāsvāhā
  • graheśvaryapraptajyotirmayasvāhā
  • prajapatayesvāhā
  • viśuddhāsvāravāhinasvāhā
  • asurāgaralayaṃsvāhā
  • na nā sugnayesvāhā
  • na nāṃ amahācantigatatikaraprayamadharmanirjataabhavasarvabhavadharmasamantapraptasvāhā
  • namaḥsamantabuddhānāṃana nāṃ sanamaḥsamantavajraṇaṃva kakhagagha cachajajha ṭaṭhaḍapha tapadadha paphavabha
  • yaralavaśaṣasahakṣa
  • āsāvā kākhāgāghā cācchājājhā ṭāṭhāḍāphā tāthādādhā pāphāvābhā yārālāvāśāṣāsāhākṣā
  • aṃsaṃvaṃ kaṃkhaṃgaṃghaṃ caṃcchaṃjaṃjhaṃ ṭaṃṭhaṃḍaṃphaṃ taṃthaṃdaṃdhaṃ paṃphaṃvaṃbhaṃ yaṃraṃlaṃvaṃśaṃṣaṃsaṃhaṃkṣaṃ
  • aḥsaḥvaḥ kaḥkhaḥgaḥghaḥ caḥcchaḥjaḥjhaḥ ṭaḥṭhaḥḍaḥphaḥ taḥthaḥdaḥdhaḥ paḥphaḥvaḥbhaḥ yaḥraḥlaḥvaḥśaḥṣasaḥbhaḥkṣaḥ
  • iīuūḷḹṛṝeaioau
  • ṅajheṇanama ṅāñāṇānāmā ṇaṃnaṃṭaḥñaḥṇaḥnaḥmaḥ
  • sarvatathāgatorhatesaṃmyaksabuddhavidyacaraṇapanasugatolokavidanotrapuruṣadamiyasarathiśasatatevanajamanuṣyanaṃjaḥpuddhābhagavaṃ
  • na nāṃ avirahūṃkhaṃ
  • na nāṃ asamaptadharmmadhatugatiṃgatānāṃ sarvathāaṃkhaṃaaḥ saṃsaḥ hahaḥraṃraḥ vaṃvaḥ svāhā hūṃraṃraḥ haḥsvāhā
  • raṃraḥsvāhā
  • na nāṃraṃraḥsvāhāvavaḥsvāhā saṃsaḥsvāhā haṃhaḥsvāhāsaṃsaḥsvāhā buddhādharaṇismṛtivalādhanakari dharayasuvaṃ bhagavati
  • ākāravati sumayesvāhā āvedavidesvāhā mahāyogayogitiyogeśvarikhaṃjarīkesvāhā
  • namaḥsarvathāgatebhyoviśvamukhebhyaḥsarvathā aāaṃaḥ
  • na nāṃ aṃ
  • na nāṃ sarvathā śaṃśaṃtraṃtraṃguṃguṃdharaṃdharaṃsvapayabuddhāsatyavā dharmasatyavā saṃghasatyavā hūṃhūṃ vedavive
  • svāhā