大悲咒

維基文庫,自由的圖書館

南無喝囉怛那哆囉夜耶。南無阿唎耶。婆盧羯帝爍缽囉耶。菩提薩埵婆耶。摩訶薩埵婆耶。摩訶迦盧尼迦耶。唵。薩皤囉罰曳。數怛那怛寫。南無悉吉慄埵伊蒙阿唎耶。婆盧吉帝室佛囉愣馱婆。南無那囉謹墀。醯利摩訶皤哆沙咩。薩婆阿他豆輸朋。阿逝孕。薩婆薩哆那摩婆薩哆那摩婆伽。摩罰特豆。怛姪他。唵阿婆盧醯。盧迦帝。迦羅帝。夷醯唎。摩訶菩提薩埵。薩婆薩婆。摩囉摩囉。摩醯摩醯唎馱孕。俱盧俱盧羯蒙。度盧度盧罰闍耶帝。摩訶罰闍耶帝。陀囉陀囉。地唎尼。室佛囉耶。遮囉遮囉。摩麼罰摩囉。穆帝隸。伊醯伊醯。室那室那。阿囉參佛囉舍利。罰沙罰參。佛囉舍耶。呼嚧呼嚧摩囉。呼嚧呼嚧醯利。娑囉娑囉。悉唎悉唎。蘇嚧蘇嚧。菩提夜菩提夜。菩馱夜菩馱夜。彌帝唎夜。那囉謹墀。地利瑟尼那。波夜摩那。娑婆訶。悉陀夜。娑婆訶。摩訶悉陀夜。娑婆訶。悉陀喻藝。室皤囉耶。娑婆訶。那囉謹墀。娑婆訶。摩囉那囉。娑婆訶。悉囉僧阿穆佉耶。娑婆訶。娑婆摩訶阿悉陀夜。娑婆訶。者吉囉阿悉陀夜。娑婆訶。波陀摩羯悉陀夜。娑婆訶。那囉謹墀皤伽囉耶。娑婆訶。摩婆利勝羯囉夜。娑婆訶。南無喝囉怛那哆囉夜耶。南無阿唎耶。婆嚧吉帝。爍皤囉夜。娑婆訶。唵悉殿都。漫多囉。跋陀耶。娑婆訶。


原文[编辑]

南無喝囉怛那哆囉夜耶 Namo ratna trayāya 禮敬三寶
南無阿唎耶 namo āryā 禮敬聖
婆盧羯帝爍缽囉耶 valokiteśvarāya 觀自在
菩提薩埵婆耶 bodhisattvāya 菩薩,覺悟的有情
摩訶薩埵婆耶 mahāsattvāya 摩訶薩,大士
摩訶迦盧尼迦耶 mahākāruṇikāya 大悲者
Oṃ
薩皤囉罰曳 sarva-bhaye 一切護持
數怛那怛寫 ṣu trāṇa-karāya tasya 善布施者的
10 南無悉吉慄埵伊蒙阿唎耶 namaskṛtvā imaṃ ārya 完成了禮敬此聖
11 婆盧吉帝室佛囉愣馱婆 Avalokiteśvara-stava 觀自在慈悲樂主
12 南無那囉謹墀 naṃ Nīlakaṇṭha-nāma. 禮敬青頸觀音
13 醯利摩訶皤哆沙咩 Hṛdayaṃ vartayiṣyāmi 陪伴扶持眾怯弱者
14 薩婆阿他豆輸朋 sarv-ārtha-sādhanaṃ śubhaṃ. 然而一切吉祥
15 阿逝孕 ajeyaṃ 不敗
16 薩婆薩哆那摩婆薩哆那摩婆伽 sarva-bhūtānāṃ bhava-mārga 一切眾生禮敬尊貴的仁者
17 摩罰特豆 -viśodhakam. 擺脫束縛
18 怛姪他 Tadyathā 即說咒曰
19 唵阿婆盧醯 Oṃ apaloka 唵 觀照!
20 盧迦帝 lokāti 擁有世界的有情者
21 迦羅帝 krānta 超越
22 夷醯唎 ehi Hare 啊 醯唎
23 摩訶菩提薩埵 mahābodhisattva 大菩薩
24 薩婆薩婆 sarpa-sarpa 一切一切
25 摩囉摩囉 smara smara 擁有擁有
26 摩醯摩醯唎馱孕 mama hṛdayam 偉大的心
27 俱盧俱盧羯蒙 kuru-kuru karma 作吧作吧 造業
28 度盧度盧罰闍耶帝 dhuru-dhuru vijayate 堅持堅持 勝利
29 摩訶罰闍耶帝 mahāvijayate 大勝利
30 陀囉陀囉 dhara-dhara 奉持奉持
31 地唎尼 dharāṇi 受持
32 室佛囉耶 rāja 自在者
33 遮囉遮囉 cala-cala 震動震動
34 摩摩罰摩囉 mama vimala- 我純淨的
35 穆帝隸(利) mūrtte re 解脫愉快
36 伊醯伊醯 ehy-ehi 來吧來吧
37 室那室那 cinda-cinda2 凝聚凝聚
38 阿囉參佛囉舍利 arṣam pracali 虔誠讚頌賢哲之教
39 罰沙罰參 viṣa-viṣaṃ 毒,貪嗔癡毒
40 佛囉舍耶 praṇāśaya 止息
41 呼嚧呼嚧摩囉 hulu-hulu malla 呼嚧呼嚧,魔障!
42 呼嚧呼嚧醯唎 hulu-hulu Hare 呼嚧呼嚧,醯利!
43 娑囉娑囉 sara-sara (狀聲詞)
44 悉唎悉唎 siri-siri (狀聲詞)
45 蘇盧蘇盧 suru-suru (狀聲詞)
46 菩提夜菩提夜 bodhiya-bodhiya 覺悟吧
47 菩馱夜菩馱夜 bodhaya-bodhaya 覺悟吧
48 彌帝唎夜 maitriya 仁慈的
49 那囉謹墀 Nīlakaṇṭha 青頸觀音
50 地利瑟尼那 darśanena 藉著光芒
51 婆夜摩那 paya manaḥ 引領心識
52 娑婆訶 svāhā 娑婆訶
53 悉陀夜 siddhāya 悉地成就者
54 娑婆訶 svāhā 娑婆訶
55 摩訶悉陀夜 mahāsiddhāya 大悉地成就者
56 娑婆訶 svāhā 娑婆訶
57 悉陀喻藝 siddha-yoge 悉地成就瑜伽
58 室皤囉夜 śvarāya 自在者
59 娑婆訶 svāhā 娑婆訶
60 那囉謹墀 Nīlakaṇṭhāya 青頸觀音
61 娑婆訶 svāhā 娑婆訶
62 摩囉那囉 maranara 庇護的賜予者
63 娑婆訶 svāhā 娑婆訶
64 悉囉僧阿穆佉耶 sirasaṃha-mukhāya 頭部具獅面者
65 娑婆訶 svāhā 娑婆訶
66 娑婆摩訶阿悉陀夜 padmahā-siddhāya 供施的眾多將成就者
67 娑婆訶 svāhā 娑婆訶
68 者吉囉阿悉陀夜 cakra-siddhāya 手執法輪者
69 娑婆訶 svāhā 娑婆訶
70 波陀摩羯悉陀夜 padma-kastāya? 手執蓮花者
71 娑婆訶 svāhā 娑婆訶
72 那囉謹墀皤伽囉耶 Nīlakaṇṭha-vyāghrāya 禮敬青頸觀音慈悲威德者
73 娑婆訶 svāhā 娑婆訶
74 摩婆利勝羯囉夜 Mavali-Śankarāya 使無數吉祥
75 娑婆訶 svāhā 娑婆訶
76 南無喝囉怛那哆囉夜耶 Namo ratna-trayāya 禮敬佛法三寶
77 南無阿唎耶 namo ārya 禮敬聖
78 婆盧吉帝 avalokite
79 爍皤囉夜 śvarāya 自在
80 娑婆訶 svāhā 娑婆訶
81 唵悉殿都 Oṃ siddhyantu 唵 願一切成就
82 漫哆囉 mantra- 真言
83 跋陀耶 padāni 偈誦
84 娑婆訶 svāhā 娑婆訶

相關頁面[编辑]

千手千眼觀世音菩薩廣大圓滿無礙大悲心陀羅尼經