大悲咒

维基文库,自由的图书馆

南无喝啰怛那哆啰夜耶。南无阿唎耶。婆卢羯帝烁钵啰耶。菩提萨埵婆耶。摩诃萨埵婆耶。摩诃迦卢尼迦耶。唵。萨皤啰罚曳。数怛那怛写。南无悉吉栗埵伊蒙阿唎耶。婆卢吉帝室佛啰愣驮婆。南无那啰谨墀。酰利摩诃皤哆沙咩。萨婆阿他豆输朋。阿逝孕。萨婆萨哆那摩婆萨哆那摩婆伽。摩罚特豆。怛侄他。唵阿婆卢酰。卢迦帝。迦罗帝。夷酰唎。摩诃菩提萨埵。萨婆萨婆。摩啰摩啰。摩酰摩酰唎驮孕。俱卢俱卢羯蒙。度卢度卢罚阇耶帝。摩诃罚阇耶帝。陀啰陀啰。地唎尼。室佛啰耶。遮啰遮啰。摩么罚摩啰。穆帝隶。伊酰伊酰。室那室那。阿啰参佛啰舍利。罚沙罚参。佛啰舍耶。呼嚧呼嚧摩啰。呼嚧呼嚧酰利。娑啰娑啰。悉唎悉唎。苏嚧苏嚧。菩提夜菩提夜。菩驮夜菩驮夜。弥帝唎夜。那啰谨墀。地利瑟尼那。波夜摩那。娑婆诃。悉陀夜。娑婆诃。摩诃悉陀夜。娑婆诃。悉陀喻艺。室皤啰耶。娑婆诃。那啰谨墀。娑婆诃。摩啰那啰。娑婆诃。悉啰僧阿穆佉耶。娑婆诃。娑婆摩诃阿悉陀夜。娑婆诃。者吉啰阿悉陀夜。娑婆诃。波陀摩羯悉陀夜。娑婆诃。那啰谨墀皤伽啰耶。娑婆诃。摩婆利胜羯啰夜。娑婆诃。南无喝啰怛那哆啰夜耶。南无阿唎耶。婆嚧吉帝。烁皤啰夜。娑婆诃。唵悉殿都。漫多啰。跋陀耶。娑婆诃。


原文[编辑]

南无喝啰怛那哆啰夜耶 Namo ratna trayāya 礼敬三宝
南无阿唎耶 namo āryā 礼敬圣
婆卢羯帝烁钵啰耶 valokiteśvarāya 观自在
菩提萨埵婆耶 bodhisattvāya 菩萨,觉悟的有情
摩诃萨埵婆耶 mahāsattvāya 摩诃萨,大士
摩诃迦卢尼迦耶 mahākāruṇikāya 大悲者
Oṃ
萨皤啰罚曳 sarva-bhaye 一切护持
数怛那怛写 ṣu trāṇa-karāya tasya 善布施者的
10 南无悉吉栗埵伊蒙阿唎耶 namaskṛtvā imaṃ ārya 完成了礼敬此圣
11 婆卢吉帝室佛啰愣驮婆 Avalokiteśvara-stava 观自在慈悲乐主
12 南无那啰谨墀 naṃ Nīlakaṇṭha-nāma. 礼敬青颈观音
13 酰利摩诃皤哆沙咩 Hṛdayaṃ vartayiṣyāmi 陪伴扶持众怯弱者
14 萨婆阿他豆输朋 sarv-ārtha-sādhanaṃ śubhaṃ. 然而一切吉祥
15 阿逝孕 ajeyaṃ 不败
16 萨婆萨哆那摩婆萨哆那摩婆伽 sarva-bhūtānāṃ bhava-mārga 一切众生礼敬尊贵的仁者
17 摩罚特豆 -viśodhakam. 摆脱束缚
18 怛侄他 Tadyathā 即说咒曰
19 唵阿婆卢酰 Oṃ apaloka 唵 观照!
20 卢迦帝 lokāti 拥有世界的有情者
21 迦罗帝 krānta 超越
22 夷酰唎 ehi Hare 啊 酰唎
23 摩诃菩提萨埵 mahābodhisattva 大菩萨
24 萨婆萨婆 sarpa-sarpa 一切一切
25 摩啰摩啰 smara smara 拥有拥有
26 摩酰摩酰唎驮孕 mama hṛdayam 伟大的心
27 俱卢俱卢羯蒙 kuru-kuru karma 作吧作吧 造业
28 度卢度卢罚阇耶帝 dhuru-dhuru vijayate 坚持坚持 胜利
29 摩诃罚阇耶帝 mahāvijayate 大胜利
30 陀啰陀啰 dhara-dhara 奉持奉持
31 地唎尼 dharāṇi 受持
32 室佛啰耶 rāja 自在者
33 遮啰遮啰 cala-cala 震动震动
34 摩摩罚摩啰 mama vimala- 我纯净的
35 穆帝隶(利) mūrtte re 解脱愉快
36 伊酰伊酰 ehy-ehi 来吧来吧
37 室那室那 cinda-cinda2 凝聚凝聚
38 阿啰参佛啰舍利 arṣam pracali 虔诚赞颂贤哲之教
39 罚沙罚参 viṣa-viṣaṃ 毒,贪嗔痴毒
40 佛啰舍耶 praṇāśaya 止息
41 呼嚧呼嚧摩啰 hulu-hulu malla 呼嚧呼嚧,魔障!
42 呼嚧呼嚧酰唎 hulu-hulu Hare 呼嚧呼嚧,酰利!
43 娑啰娑啰 sara-sara (状声词)
44 悉唎悉唎 siri-siri (状声词)
45 苏卢苏卢 suru-suru (状声词)
46 菩提夜菩提夜 bodhiya-bodhiya 觉悟吧
47 菩驮夜菩驮夜 bodhaya-bodhaya 觉悟吧
48 弥帝唎夜 maitriya 仁慈的
49 那啰谨墀 Nīlakaṇṭha 青颈观音
50 地利瑟尼那 darśanena 藉著光芒
51 婆夜摩那 paya manaḥ 引领心识
52 娑婆诃 svāhā 娑婆诃
53 悉陀夜 siddhāya 悉地成就者
54 娑婆诃 svāhā 娑婆诃
55 摩诃悉陀夜 mahāsiddhāya 大悉地成就者
56 娑婆诃 svāhā 娑婆诃
57 悉陀喻艺 siddha-yoge 悉地成就瑜伽
58 室皤啰夜 śvarāya 自在者
59 娑婆诃 svāhā 娑婆诃
60 那啰谨墀 Nīlakaṇṭhāya 青颈观音
61 娑婆诃 svāhā 娑婆诃
62 摩啰那啰 maranara 庇护的赐予者
63 娑婆诃 svāhā 娑婆诃
64 悉啰僧阿穆佉耶 sirasaṃha-mukhāya 头部具狮面者
65 娑婆诃 svāhā 娑婆诃
66 娑婆摩诃阿悉陀夜 padmahā-siddhāya 供施的众多将成就者
67 娑婆诃 svāhā 娑婆诃
68 者吉啰阿悉陀夜 cakra-siddhāya 手执法轮者
69 娑婆诃 svāhā 娑婆诃
70 波陀摩羯悉陀夜 padma-kastāya? 手执莲花者
71 娑婆诃 svāhā 娑婆诃
72 那啰谨墀皤伽啰耶 Nīlakaṇṭha-vyāghrāya 礼敬青颈观音慈悲威德者
73 娑婆诃 svāhā 娑婆诃
74 摩婆利胜羯啰夜 Mavali-Śankarāya 使无数吉祥
75 娑婆诃 svāhā 娑婆诃
76 南无喝啰怛那哆啰夜耶 Namo ratna-trayāya 礼敬佛法三宝
77 南无阿唎耶 namo ārya 礼敬圣
78 婆卢吉帝 avalokite
79 烁皤啰夜 śvarāya 自在
80 娑婆诃 svāhā 娑婆诃
81 唵悉殿都 Oṃ siddhyantu 唵 愿一切成就
82 漫哆啰 mantra- 真言
83 跋陀耶 padāni 偈诵
84 娑婆诃 svāhā 娑婆诃

相关页面[编辑]

千手千眼观世音菩萨广大圆满无碍大悲心陀罗尼经